Original

देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ ४२ ॥

Segmented

देवव्रतस्य समरे हेतुम् मृत्योः महात्मनः द्रोणाय अभिमुखम् यान्तम् के वीराः पर्यवारयन्

Analysis

Word Lemma Parse
देवव्रतस्य देवव्रत pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan