Original

योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् ।अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ॥ ४० ॥

Segmented

यो ऽवधीत् केतुमाञ् शूरो राज-पुत्रम् सुदर्शनम् अपरान्त-गिरि-द्वारे कः तम् द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
केतुमाञ् केतुमन्त् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
अपरान्त अपरान्त pos=n,comp=y
गिरि गिरि pos=n,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan