Original

उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ॥ ४ ॥

Segmented

उत्थाप्य च एनम् शनकै राजानम् पृथिवी-तलतः आसनम् प्रापयामासुः बाष्प-कण्ठ्यः वर-अङ्गनाः

Analysis

Word Lemma Parse
उत्थाप्य उत्थापय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शनकै शनकैस् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
तलतः तल pos=n,g=n,c=5,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
प्रापयामासुः प्रापय् pos=v,p=3,n=p,l=lit
बाष्प बाष्प pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p