Original

महारथसमाख्यातं द्रोणायोद्यन्तमाहवे ।त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ॥ ३८ ॥

Segmented

महा-रथ-समाख्यातम् द्रोणाय उद्यन्तम् आहवे त्यजन्तम् तुमुले प्राणान् के शूराः पर्यवारयन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाख्यातम् समाख्या pos=va,g=m,c=2,n=s,f=part
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
त्यजन्तम् त्यज् pos=va,g=m,c=2,n=s,f=part
तुमुले तुमुल pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan