Original

युक्तं धनंजयहिते ममानर्थाय चोत्तमम् ।यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥ ३७ ॥

Segmented

युक्तम् धनञ्जय-हिते मे अनर्थाय च उत्तमम् यम-वैश्रवण-आदित्य-महा-इन्द्र-वरुण-उपमम्

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
धनञ्जय धनंजय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यम यम pos=n,comp=y
वैश्रवण वैश्रवण pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s