Original

पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् ।नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥ ३६ ॥

Segmented

पाञ्चालेषु उत्तमम् शूरम् उत्तम-अभिजन-प्रियम् नित्यम् उत्तम-कर्माणम् उत्तम-ओजसम् आहवे

Analysis

Word Lemma Parse
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
उत्तम उत्तम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s