Original

सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् ।सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥ ३४ ॥

Segmented

सत्यम् धृतिः दमः शौर्यम् ब्रह्मचर्यम् अनुत्तमम् सात्वते तानि सर्वाणि त्रैलोक्यम् इव केशवे

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
सात्वते सात्वत pos=n,g=m,c=7,n=s
तानि तद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
इव इव pos=i
केशवे केशव pos=n,g=m,c=7,n=s