Original

वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।रामेण सममस्त्रेषु यशसा विक्रमेण च ॥ ३३ ॥

Segmented

वृष्णीनाम् प्रवरम् वीरम् शूरम् सर्व-धनुष्मताम् रामेण समम् अस्त्रेषु यशसा विक्रमेण च

Analysis

Word Lemma Parse
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
रामेण राम pos=n,g=m,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i