Original

पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः ।परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥ ३ ॥

Segmented

पतितम् च एनम् आज्ञाय समन्ताद् भरत-स्त्रियः परिवव्रुः महा-राजम् अस्पृशन् च एव पाणिभिः

Analysis

Word Lemma Parse
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
समन्ताद् समन्तात् pos=i
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अस्पृशन् स्पृश् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
पाणिभिः पाणि pos=n,g=m,c=3,n=p