Original

आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् ।द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥ २८ ॥

Segmented

आर्य-व्रतम् अमोघ-इषुम् ह्रीमन्तम् अपराजितम् द्रोणाय अभिमुखम् यान्तम् के शूराः पर्यवारयन्

Analysis

Word Lemma Parse
आर्य आर्य pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
अमोघ अमोघ pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
ह्रीमन्तम् ह्रीमत् pos=a,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan