Original

आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् ।शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ॥ २७ ॥

Segmented

आशीविष इव क्रुद्धः सहदेवो यदा अभ्ययात् शत्रूणाम् कदनम् कुर्वञ् जेता असौ दुर्जयो युधि

Analysis

Word Lemma Parse
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सहदेवो सहदेव pos=n,g=m,c=1,n=s
यदा यदा pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
जेता जेतृ pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
दुर्जयो दुर्जय pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s