Original

आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् ।यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ॥ २६ ॥

Segmented

आरावम् विपुलम् कुर्वन् व्यथयन् सर्व-कौरवान् यदा अयात् नकुलः धीमान् के शूराः पर्यवारयन्

Analysis

Word Lemma Parse
आरावम् आराव pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
व्यथयन् व्यथय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कौरवान् कौरव pos=n,g=m,c=2,n=p
यदा यदा pos=i
अयात् या pos=v,p=3,n=s,l=lun
नकुलः नकुल pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan