Original

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥ २५ ॥

Segmented

सु कुमारः युवा शूरो द्रष्टव्यः च पाण्डवः मेधावी निपुणो धीमान् युधि सत्य-पराक्रमः

Analysis

Word Lemma Parse
सु सु pos=i
कुमारः कुमार pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
निपुणो निपुण pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s