Original

विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः ।अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥ २४ ॥

Segmented

विष्वक्सेनो यस्य यन्ता योद्धा च एव धनंजयः अशक्यः स रथो जेतुम् मन्ये देव-असुरैः अपि

Analysis

Word Lemma Parse
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अशक्यः अशक्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
मन्ये मन् pos=v,p=1,n=s,l=lat
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अपि अपि pos=i