Original

के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।अमानुषाणां जेतारं युद्धेष्वपि धनंजयम् ॥ २२ ॥

Segmented

के वा तत्र तनूः त्यक्त्वा प्रतीपम् मृत्युम् आव्रजन् अमानुषाणाम् जेतारम् युद्धेषु अपि धनंजयम्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
वा वा pos=i
तत्र तत्र pos=i
तनूः तनु pos=n,g=f,c=2,n=p
त्यक्त्वा त्यज् pos=vi
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आव्रजन् आव्रज् pos=v,p=3,n=p,l=lan
अमानुषाणाम् अमानुष pos=a,g=m,c=6,n=p
जेतारम् जेतृ pos=a,g=m,c=2,n=s
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अपि अपि pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s