Original

यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥ २१ ॥

Segmented

यत् सेनाः समकम्पन्त यद् वीरान् अस्पृशद् भयम् के तत्र न अजहुः द्रोणम् के क्षुद्राः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
यत् यत् pos=i
सेनाः सेना pos=n,g=f,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
यद् यत् pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
अस्पृशद् स्पृश् pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=1,n=s
के pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
अजहुः हा pos=v,p=3,n=p,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
क्षुद्राः क्षुद्र pos=a,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s