Original

कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनंजयः ।वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ।को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ॥ २० ॥

Segmented

कच्चित् न अपानुदत् द्रोणाद् इषुभिः वो धनंजयः वातो मेघान् इव आव्यध् शर-वन-अनिलः को हि गाण्डीवधन्वानम् नरः सोढुम् रणे ऽर्हति

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
वो त्वद् pos=n,g=,c=2,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
वातो वात pos=n,g=m,c=1,n=s
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
आव्यध् आव्यध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वन वन pos=n,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
सोढुम् सह् pos=vi
रणे रण pos=n,g=m,c=7,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat