Original

तं विसंज्ञं निपतितं सिषिचुः परिचारकाः ।जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ॥ २ ॥

Segmented

तम् विसंज्ञम् निपतितम् सिषिचुः परिचारकाः जलेन अत्यर्थ-शीतेन वीजन्तः पुण्य-गन्धिन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
जलेन जल pos=n,g=n,c=3,n=s
अत्यर्थ अत्यर्थ pos=a,comp=y
शीतेन शीत pos=a,g=n,c=3,n=s
वीजन्तः वीज् pos=va,g=m,c=1,n=p,f=part
पुण्य पुण्य pos=a,comp=y
गन्धिन् गन्धिन् pos=a,g=n,c=3,n=s