Original

युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥ १८ ॥

Segmented

युद्धे ऽभ्यषिञ्चद् विजयो गार्ध्र-पत्रैः शिला-शितैः गाण्डीवम् धारयन् धीमान् कीदृशम् वो मनः तदा

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽभ्यषिञ्चद् अभिषिच् pos=v,p=3,n=s,l=lan
विजयो विजय pos=n,g=m,c=1,n=s
गार्ध्र गार्ध्र pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i