Original

संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा ।गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ॥ १७ ॥

Segmented

संप्लावय् महीम् सर्वाम् मानवैः आस्तृ तदा गदा-निष्टनितः रौद्रो दुर्योधन-कृत-उद्यमः

Analysis

Word Lemma Parse
संप्लावय् संप्लावय् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
मानवैः मानव pos=n,g=m,c=3,n=p
आस्तृ आस्तृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
गदा गदा pos=n,comp=y
निष्टनितः निष्टन् pos=va,g=m,c=1,n=s,f=part
रौद्रो रौद्र pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उद्यमः उद्यम pos=n,g=m,c=1,n=s