Original

ववर्ष शरवर्षाणि वर्षाणि मघवानिव ।इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः ।अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥ १४ ॥

Segmented

ववर्ष शर-वर्षाणि वर्षाणि मघवान् इव इषु-सम्बाधम् आकाशम् कुर्वन् कपि-वर-ध्वजः अवस्फूर्जन् दिशः सर्वाः तल-नेमि-स्वनेन च

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
इषु इषु pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
वर वर pos=a,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
अवस्फूर्जन् अवस्फूर्ज् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i