Original

तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् ।तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥ १२ ॥

Segmented

तरसा एव अभिपत्य अथ यो वै द्रोणम् उपाद्रवत् तम् भीमसेनम् आयान्तम् के शूराः पर्यवारयन्

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
एव एव pos=i
अभिपत्य अभिपत् pos=vi
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan