Original

के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् ।समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ ११ ॥

Segmented

के दुष्प्रधर्षम् राजानम् इष्वास-वरम् अच्युतम् समासेदुः नर-व्याघ्रम् कौन्तेयम् तत्र मामकाः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
दुष्प्रधर्षम् दुष्प्रधर्ष pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इष्वास इष्वास pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
समासेदुः समासद् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मामकाः मामक pos=a,g=m,c=1,n=p