Original

चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् ।दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥ १० ॥

Segmented

चक्षुः-हणम् जये सक्तम् इष्वास-वर-रक्षितम् दान्तम् बहु-मतम् लोके के शूराः पर्यवारयन्

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
जये जय pos=n,g=m,c=7,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
इष्वास इष्वास pos=n,comp=y
वर वर pos=a,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=m,c=2,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan