Original

वैशंपायन उवाच ।एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् पृष्ट्वा सूतपुत्रम् हृद्-शोकेन अर्दितः भृशम् जये निराशः पुत्राणाम् धृतराष्ट्रो ऽपतत् क्षितौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
पृष्ट्वा प्रच्छ् pos=vi
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
हृद् हृद् pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
जये जय pos=n,g=m,c=7,n=s
निराशः निराश pos=a,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s