Original

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप ।वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ ९ ॥

Segmented

अवश्यम् तु मया सर्वम् विज्ञाप्यः त्वम् नराधिप वासुदेवस्य यद् वाक्यम् फल्गुनस्य च धीमतः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विज्ञाप्यः विज्ञापय् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s