Original

कुशल्यहं कुशलिनं समासाद्य धनंजयम् ।हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥ ८ ॥

Segmented

कुशली अहम् कुशलिनम् समासाद्य धनंजयम् हते जयद्रथे राजन् पुनः एष्यामि ते ऽन्तिकम्

Analysis

Word Lemma Parse
कुशली कुशलिन् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
जयद्रथे जयद्रथ pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s