Original

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः ।विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥ ७ ॥

Segmented

सुयोधन-बलम् तु अद्य योधयिष्ये समन्ततः विजेष्ये च रणे राजन् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
सुयोधन सुयोधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
तु तु pos=i
अद्य अद्य pos=i
योधयिष्ये योधय् pos=v,p=1,n=s,l=lrt
समन्ततः समन्ततः pos=i
विजेष्ये विजि pos=v,p=1,n=s,l=lrt
pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s