Original

न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन ।त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥ ५ ॥

Segmented

न मे धनंजयस्य अर्थे प्राणा रक्ष्याः कथंचन त्वद्-प्रयुक्तः पुनः अहम् किम् न कुर्याम् महा-आहवे

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
रक्ष्याः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
कथंचन कथंचन pos=i
त्वद् त्वद् pos=n,comp=y
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s