Original

एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ।कवची स शरी खड्गी धन्वी च वरभूषणः ॥ ४९ ॥

Segmented

एष द्रोण-विनाशाय समुत्पन्नो हुताशनात् कवची स शरी खड्गी धन्वी च वर-भूषणः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
हुताशनात् हुताशन pos=n,g=m,c=5,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
pos=i
शरी शरिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
pos=i
वर वर pos=a,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s