Original

धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः ।वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥ ४७ ॥

Segmented

धृष्टद्युम्नः च समरे द्रोणम् क्रुद्धम् परंतपः वारयिष्यति विक्रम्य वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
परंतपः परंतप pos=a,g=m,c=1,n=s
वारयिष्यति वारय् pos=v,p=3,n=s,l=lrt
विक्रम्य विक्रम् pos=vi
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s