Original

न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ।समासादयितुं शक्तो न च मां धर्षयिष्यति ॥ ४६ ॥

Segmented

न द्रोणः सह सैन्येन कृतवर्मा च संयुगे समासादयितुम् शक्तो न च माम् धर्षयिष्यति

Analysis

Word Lemma Parse
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
समासादयितुम् समासादय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
धर्षयिष्यति धर्षय् pos=v,p=3,n=s,l=lrt