Original

धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष ।नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ।एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥ ४५ ॥

Segmented

धृष्टकेतुः च बलवान् कुन्तिभोजः च मारिष नकुलः सहदेवः च पाञ्चालाः सृञ्जयाः तथा एते समाहिताः तात रक्षिष्यन्ति न संशयः

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
एते एतद् pos=n,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
रक्षिष्यन्ति रक्ष् pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s