Original

केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ।विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥ ४४ ॥

Segmented

केकया भ्रातरः पञ्च राक्षसः च घटोत्कचः विराटो द्रुपदः च एव शिखण्डी च महा-रथः

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
विराटो विराट pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s