Original

पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः ।द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥ ४३ ॥

Segmented

पार्षतः च स सोदर्यः पार्थिवाः च महा-बलाः द्रौपदेयाः च माम् तात रक्षिष्यन्ति न संशयः

Analysis

Word Lemma Parse
पार्षतः पार्षत pos=n,g=m,c=1,n=s
pos=i
pos=i
सोदर्यः सोदर्य pos=a,g=m,c=1,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
रक्षिष्यन्ति रक्ष् pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s