Original

स त्वमातिष्ठ यानाय यत्र यातो धनंजयः ।ममापि रक्षणं भीमः करिष्यति महाबलः ॥ ४२ ॥

Segmented

स त्वम् आतिष्ठ यानाय यत्र यातो धनंजयः मे अपि रक्षणम् भीमः करिष्यति महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
यानाय यान pos=n,g=n,c=4,n=s
यत्र यत्र pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s