Original

करिष्ये परमं यत्नमात्मनो रक्षणं प्रति ।गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः ॥ ४० ॥

Segmented

करिष्ये परमम् यत्नम् आत्मनो रक्षणम् प्रति गच्छ त्वम् समनुज्ञातो यत्र यातो धनंजयः

Analysis

Word Lemma Parse
करिष्ये कृ pos=v,p=1,n=s,l=lrt
परमम् परम pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s