Original

युधिष्ठिर उवाच ।एवमेतन्महाबाहो यथा वदसि माधव ।न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ॥ ३९ ॥

Segmented

युधिष्ठिर उवाच एवम् एतत् महा-बाहो यथा वदसि माधव न तु मे शुध्यते भावः श्वेताश्वम् प्रति मारिष

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
भावः भाव pos=n,g=m,c=1,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
मारिष मारिष pos=n,g=m,c=8,n=s