Original

न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे ।क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥ ३७ ॥

Segmented

न हि अहम् त्वा महा-राज अनिक्षिप्य महा-आहवे क्वचिद् यास्यामि कौरव्य सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अनिक्षिप्य अनिक्षिप्य pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
क्वचिद् क्वचिद् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s