Original

कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ॥ ३६ ॥

Segmented

कुरुष्व अद्य आत्मनः गुप्तिम् कः ते गोप्ता गते मयि यस्य अहम् प्रत्ययात् पार्थ गच्छेयम् फल्गुनम् प्रति

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
गुप्तिम् गुप्ति pos=n,g=f,c=2,n=s
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रत्ययात् प्रत्यय pos=n,g=m,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i