Original

आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ।प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥ ३५ ॥

Segmented

आचार्यो हि भृशम् राजन् निग्रहे तव गृध्यति प्रतिज्ञाम् आत्मनो रक्षन् सत्याम् कर्तुम् च भारत

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
हि हि pos=i
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
गृध्यति गृध् pos=v,p=3,n=s,l=lat
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
सत्याम् सत्य pos=a,g=f,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s