Original

मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति ।द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय ॥ ३४ ॥

Segmented

मयि च अपि अपयाते वै गच्छमाने ऽर्जुनम् प्रति द्रोणे चित्र-अस्त्र-ताम् संख्ये राजन् त्वम् अनुचिन्तय

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
pos=i
अपि अपि pos=i
अपयाते अपया pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
गच्छमाने गम् pos=va,g=m,c=7,n=s,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
चित्र चित्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुचिन्तय अनुचिन्तय् pos=v,p=2,n=s,l=lot