Original

दैवं कृतास्त्रतां योगममर्षमपि चाहवे ।कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥ ३३ ॥

Segmented

दैवम् कृतास्त्र-ताम् योगम् अमर्षम् अपि च आहवे कृतज्ञ-ताम् दयाम् च एव भ्रातुः त्वम् अनुचिन्तय

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
कृतास्त्र कृतास्त्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
कृतज्ञ कृतज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दयाम् दया pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुचिन्तय अनुचिन्तय् pos=v,p=2,n=s,l=lot