Original

यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ ।न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते ॥ ३२ ॥

Segmented

यत्र वीरौ महा-इष्वासौ कृष्णौ सत्य-पराक्रमौ न तत्र कर्मणो व्यापत् कथंचिद् अपि विद्यते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
सत्य सत्य pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
pos=i
तत्र तत्र pos=i
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
व्यापत् व्यापद् pos=n,g=f,c=1,n=s
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat