Original

जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे ।एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये ॥ ३१ ॥

Segmented

जङ्गमाः स्थावरैः सार्धम् न अलम् पार्थस्य संयुगे एवम् ज्ञात्वा महा-राज व्येतु ते भीः धनंजये

Analysis

Word Lemma Parse
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
स्थावरैः स्थावर pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
pos=i
अलम् अलम् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
ज्ञात्वा ज्ञा pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
भीः भी pos=n,g=f,c=1,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s