Original

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत ।न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ॥ ३ ॥

Segmented

श्रुतम् ते गदतो वाक्यम् सर्वम् एतत् मया अच्युत न्याय-युक्तम् च चित्रम् च फल्गुन-अर्थे यशस्करम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
न्याय न्याय pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
pos=i
फल्गुन फल्गुन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s