Original

ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः ।एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥ २९ ॥

Segmented

ये च कर्ण-मुखाः राजन् रथ-उदाराः प्रकीर्तिताः एते ऽर्जुनस्य क्रुद्धस्य कलाम् न अर्हन्ति षोडशीम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
कर्ण कर्ण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
एते एतद् pos=n,g=m,c=1,n=p
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
कलाम् कला pos=n,g=f,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s