Original

मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् ।न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥ २७ ॥

Segmented

मा च ते भयम् अद्य अस्तु राजन्न् अर्जुन-सम्भवम् न स जातु महा-बाहुः भारम् उद्यम्य सीदति

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुन अर्जुन pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भारम् भार pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
सीदति सद् pos=v,p=3,n=s,l=lat