Original

यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः ।तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ॥ २५ ॥

Segmented

यदि कार्ष्णिः धनुष्पाणिः इह स्यात् मकर-ध्वजः तस्मै त्वाम् विसृजेयम् वै स त्वाम् रक्षेद् यथा अर्जुनः

Analysis

Word Lemma Parse
यदि यदि pos=i
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
इह इह pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मकर मकर pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विसृजेयम् विसृज् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s