Original

आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ।उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥ २४ ॥

Segmented

आचार्यो लघु-हस्त-त्वात् अभेद्य-कवच-आवृतः उपलभ्य रणे क्रीडेद् यथा शकुनिना शिशुः

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
हस्त हस्त pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अभेद्य अभेद्य pos=a,comp=y
कवच कवच pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
उपलभ्य उपलभ् pos=vi
रणे रण pos=n,g=m,c=7,n=s
क्रीडेद् क्रीड् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
शकुनिना शकुनि pos=n,g=m,c=3,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s